

विद्या ददाति विनयं, विनयात् याति पात्रताम्।
पात्रत्वात् धनम् आप्नाेति, धनाद्धर्मं ततः सुखम्॥

vidyā dadāti vinayam, vinayāt yāti pātratām।
pātratvāt dhanam āpnāeti, dhanāddharmam tataḥ sukham॥

Knowledge gives a person humility. From humility comes capability. With capability comes money. When money is used wisely, adhering to Dharma, one gets peace.

ज्ञान मनुष्य काे विनम्र बनाता है, विनम्रता से ही उस व्यक्ति काे याेग्यता मिलती है। याेग्यता से संपत्ति मिलती है संपत्ति से (संपत्ति का सदुपयाेग करने से) सुख मिलता है।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.