विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषुच Sanskrit Proverb on Friendship

सुभाषितम्

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषुच।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषुच।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्यच॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vidyā mitraṃ pravāseṣu bhāryā mitraṃ gṛheṣuca।
vyādhitasyauṣadhaṃ mitraṃ dharmo mitraṃ mṛtasyaca॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

During travel, Knowledge is a friend. At home, Wife is a friend. During illness, Medicines are our friends. After death, our good deeds are our friends.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

प्रवास में विद्या मित्र होती है, घर में पत्नी मित्र होती है, रोग में औषधि मित्र होती है, मृतक का मित्र धर्म होता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments