

विद्या रुपं कुरुपाणां क्षमा रुपं तपस्विनाम्।
कोकिलानां स्वरो रुपं स्त्रीणां रुपं पतिव्रतम्॥

vidyā rupaṃ kurupāṇāṃ kṣamā rupaṃ tapasvinām।
kokilānāṃ svaro rupaṃ strīṇāṃ rupaṃ pativratam॥

Knowledge is the persona of a deformed person. Forgiving is the persona of sages. Cuckoo’s persona is it’s voice. A woman’s persona is in her commitment to spouse (family).

कुरुप का रुप विद्या है। तपस्वी का रुप क्षमा है। कोकिला का रुप स्वर है। स्त्री का रुप पातिव्रत्य है।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.