विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb

सुभाषितम्

विना शीलेन वनिता वाग्मिता विद्यया विना।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

विना शीलेन वनिता वाग्मिता विद्यया विना।
विनियोगैर्विना वित्तं मास्तु कस्यापि जीवनः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vinā śīlena vanitā vāgmitā vidyayā vinā।
viniyogairvinā vittaṃ māstu kasyāpi jīvanaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A wife without character, orator without knowledge and improper use of money (wealth) should never be in any person’s life.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

चारित्र्यहीन पत्नी, विद्या के बिना वक्तृत्व और विनियोग के विना वित्त (संपत्ति) किसी के जीवन में नहीं होने चाहिए।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

Learn about the famous subhashita दाने तपसि शौर्ये च विज्ञाने विनये नये with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments