व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् General Sanskrit Proverb

सुभाषितम्

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम्।
आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vyāyāmāt labhate svāsthyaṃ dīrghāyuṣyaṃ balaṃ sukham।
ārogyaṃ paramaṃ bhāgyaṃ svāsthyaṃ sarvārthasādhanam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Good health, a long life, strength and happiness are achieved by exercise. Good health is the greatest blessing. Everything can be achieved with good health.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

व्यायाम से स्वास्थ्य, लंबी आयु, बल और सुख प्राप्त होते हैं। आरोग्यपूर्ण जीवन (निरोगी होना) परम भाग्य है। स्वास्थ्य से सभी कार्य साध्य होते हैं।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments