

श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा।
मनसा कर्मणा वाचा सेवेत सततं सदा॥

śreṣṭhaṃ janaṃ guruṃ cāpi mātaraṃ pitaraṃ tathā।
manasā karmaṇā vācā seveta satataṃ sadā॥

One must always serve a great person, their guru and their parents with their mind, deeds and speech.

मनुष्य को हमेशा श्रेष्ठ व्यक्ति, गुरु और माता-पिता की मन से, कार्यों से और वाणी से सेवा करनी चाहिए।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.