षड्दोषाः पुरूषेण इह हातव्या भूतिमिच्छिता Sanskrit Proverb on Virtue

सुभाषितम्

षड्दोषाः पुरूषेण इह हातव्या भूतिमिच्छिता

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

षड्दोषाः पुरूषेण इह हातव्या भूतिमिच्छिता।
निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ṣaḍdoṣāḥ purūṣeṇa iha hātavyā bhūtimicchitā।
nidrā, tandrā, bhayaṃ, krodhaḥ, ālasyaṃ, dīrghasūtratā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Excessive sleep, Fatigue, Fearfulness, Anger, Laziness and Procrastination are the six vices that need to be renounced by those who desire their prosperity.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

उन्नति की कामना करनेवाले ने निद्रा, तन्द्रा, भय, क्रोध, आलस्य और दीर्घसूत्रता (काम टालने की वृत्ति) का त्याग करना चाहिए।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments