सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यम् अप्रियम् Sanskrit Proverb on Virtue

सुभाषितम्

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम्

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सत्यं ब्रूयात् प्रियं ब्रूयात्, न ब्रूयात् सत्यम् अप्रियम्।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

satyaṃ brūyāt priyaṃ brūyāt, na brūyāt satyam apriyam।
priyaṃ ca nānṛtaṃ brūyāt, eṣaḥ dharmaḥ sanātanaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Speak the truth that is pleasant to others, Never speak the truth which is unpleasant to others, Never speak untruth which might be pleasant, This is the path of Sanatan Dharma.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सत्य बोलना चाहिये, प्रिय बोलना चाहिये, सत्य परंतु अप्रिय नहीं बोलना चाहिये और प्रिय परंतु असत्य नहीं बोलना चाहिये, यही सनातन धर्म है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments