सत्येन धार्यते पृथ्वी सत्येन तपते रविः Sanskrit Proverb On Virtue

सुभाषितम्

सत्येन धार्यते पृथ्वी सत्येन तपते रविः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

satyena dhāryate pṛthvī satyena tapate raviḥ।
satyena vāyavo vānti sarvaṃ satye pratiṣṭhitam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

The power of the Truth holds the Earth. The power of the Truth heats up the Sun. The power of the Truth makes the Air flow. Everything is based on the power of the Truth.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सत्य की शक्ति ने पृथ्वी को धारण किया है। सत्य के बल पर सूर्य तपता है। सत्य के बल पर वायु बहता है। सबकुछ सत्य पर आधारित है।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
शब्दार्थाः

रविः- सूर्य ; The Sun
वायवः- हवाएँ ; Winds
सत्येन- सत्य से, सत्य की शक्ति से ; By the truth
वान्ति- बहती हैं ; Flow

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
अन्वयः

पृथ्वी सत्येन धार्यते। रविः सत्येन तपते। वायवः च सत्येन वान्ति। सर्वं सत्ये प्रतिष्ठितम् (अस्ति)।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments