सत्येन रक्ष्यते धर्मो विद्याऽभ्यासेन रक्ष्यते Sanskrit Proverb on Virtue

सुभाषितम्

सत्येन रक्ष्यते धर्मो विद्याऽभ्यासेन रक्ष्यते

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सत्येन रक्ष्यते धर्मो विद्याऽभ्यासेन रक्ष्यते।
मृजया रक्ष्यते रुपं कुलं वृत्तेन रक्ष्यते॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

satyena rakṣyate dharmo vidyā’bhyāsena rakṣyate।
mṛjayā rakṣyate rupaṃ kulaṃ vṛttena rakṣyate॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Truth protects Dharma. Continuous learning protects knowledge. Cleanliness protects appearance. Good behaviour protects the clan.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सत्य से धर्म का रक्षण होता है। अभ्यास करने से विद्या का रक्षण होता है। स्वच्छता रखने से रुप का रक्षण होता है। अच्छा आचरण करने से कुल का रक्षण होता है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments