Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

सुभाषितम्

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।

Sanskrit Proverb on Advice
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

sadbhireva sahāsīta sadbhiḥ kurvīta saṅgatim।
sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiñcidācaret॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Always be with pious people. Be associated with pious people. Have an argument (debate) or friendship with pious people. Do not interact with evil people.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सज्जन लोगों के साथ रहना चाहिए। सज्जन व्यक्तियों की संगति रखनी चाहिए (व्यवहार करना चाहिए)। सज्जन लोगों के साथ विवाद (चर्चा) और मित्रता करनी चाहिए। दुर्जनों के साथ कुछ भी आचरण नहीं करना चाहिए।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
शब्दार्थाः

सद्भिः – सज्जनों के साथ, with pious people
सहासीत – साथ रहना चाहिए, should be associated with
कुर्वीत – करना चाहिए, should do
विवादम् – वादविवाद, debates

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
अन्वयः

सद्भिः सह एव आसीत। सद्भिः (सह) सङ्गतिं कुर्वीत। सद्भिः (सह) विवादं मैत्रीं च (कुर्वीत)। असद्भिः (सह) किञ्चित् (अपि) न आचरेत्।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants