सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् Sanskrit Proverb on Advice

सुभाषितम्

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्रीं च नासद्भिः किञ्चिदाचरेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

sadbhireva sahāsīta sadbhiḥ kurvīta saṅgatim।
sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiñcidācaret॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Always be with pious people. Be associated with pious people. Have an argument (debate) or friendship with pious people. Do not interact with evil people.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सज्जन लोगों के साथ रहना चाहिए। सज्जन व्यक्तियों की संगति रखनी चाहिए (व्यवहार करना चाहिए)। सज्जन लोगों के साथ विवाद (चर्चा) और मित्रता करनी चाहिए। दुर्जनों के साथ कुछ भी आचरण नहीं करना चाहिए।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments