Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् Sanskrit Proverb on Foolishness

सुभाषितम्

सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम्।

Sanskrit Proverb on Foolishness
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम्।
विद्वान् कुलीनो न करोति गर्वं गुणैर्विहीनः बहु जल्पयन्ति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

saṃpūrṇakumbho na karoti śabdam ardho ghaṭo ghoṣamupaiti nūnam।
vidvān kulīno na karoti garvam guṇairvihīnaḥ bahu jalpayanti॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A completely filled pitcher does not make any sound. Whereas, a half-filled pitcher always makes sound. Likewise learned & noble people never pride on their achievements. Whereas, foolish people without good qualities or virtues boast about themselves.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

पूरा भरा हुआ घडा कभी आवाज नहीं करता लेकिन आधा भरा हुआ घडा हमेशा आवाज करता है। जैसे विद्वान और कुलीन व्यक्ति कभी अपनी उपलब्धियों पर गर्व नहीं करते और गुणहीन, मूर्ख व्यक्ति हमेशा गर्व करते हैं॥

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants