सर्वदा व्यवहारे स्यात् और्दार्यं सत्यता तथा Sanskrit Proverb on Virtue

सुभाषितम्

सर्वदा व्यवहारे स्यात् और्दार्यं सत्यता तथा

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सर्वदा व्यवहारे स्यात् और्दार्यं सत्यता तथा।
ऋजुता मृदुता चापि कौटिल्यं न कदाचन॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

sarvadā vyavahāre syāt aurdāryaṃ satyatā tathā।
ṛjutā mṛdutā cāpi kauṭilyaṃ na kadācana॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Generosity, honesty, simplicity and softness (kindness) should always be in a person’s behaviour. Wickedness should never be there in anybody’s behaviour.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मनुष्य के व्यवहार में हमेशा उदारता, सच्चाई, सरलता और मधुरता होनी चाहिए। कभी कुटिलता नहीं होनी चाहिए।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments