सर्वनाशे समुत्पन्ने हि अर्ध्यं त्यजति पण्डितः Sanskrit proverb on Advice

सुभाषितम्

सर्वनाशे समुत्पन्ने हि अर्ध्यं त्यजति पण्डितः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

सर्वनाशे समुत्पन्ने हि अर्ध्यं त्यजति पण्डितः।
अर्धेन कुरूते कार्यं सर्वनाशो हि दुःसहः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

sarvanāśe samutpanne hi ardhyaṃ tyajati paṇḍitaḥ।
ardhena kurūte kāryaṃ sarvanāśo hi duḥsahaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

An intelligent person stops remaining part of the work, if he/she realises that the work is taking them to destruction. They are satisfied with whatever half work they could accomplish. Getting ruined is very difficult to accept.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सर्वनाश होने का प्रसंग आया तो होशियार व्यक्ति बचा हुआ आधा काम छोड़ देता है। जो आधा काम किया है, उसी में ही समाधान मान लेता है। सर्वनाश सहन करना कठिन होता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments