हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम् Sanskrit Proverb on Virtue

सुभाषितम्

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

hastasya bhūṣaṇaṃ dānaṃ, satyaṃ kaṇṭhasya bhūṣaṇam।
śrotrasya bhūṣaṇaṃ śāstraṃ, bhūṣaṇaiḥ kiṃ prayojanam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

The ornament of hands is giving donations (charity), The ornament of neck & throat is speaking the truth, The ornament of ears is listening to various disciplines & knowledge, If the person is endowed with these virtues, where is the need for artificial ornaments?

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

हाथ का गहना दान करना है, कंठ का गहना सच बोलना और कान का गहना धर्मशास्त्र (अच्छी बातें सुनना) है, फिर उस मनुष्य को अन्य गहनों की क्या आवश्यकता?

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments