Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम् Sanskrit proverb on Advice

सुभाषितम्

अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम्।

Sanskrit Proverb on Advice
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्यां सुतं शिशुम्।
रिक्तपाणिर्न पश्येत् च राजानं देवतां गुरूम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

agnihotraṃ gṛhaṃ kṣetraṃ mitraṃ bhāryāṃ sutaṃ śiśum।
riktapāṇirna paśyet ca rājānaṃ devatāṃ gurūm॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

One should not go empty handed when meeting a friend, wife, son, small child, king, home, holy place, yagna, mandir or a teacher. One should take some gift.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

यज्ञ, घर, तीर्थस्थान, मित्र, भार्या, पुत्र, छोटा बच्चा, राजा, देवता और गुरू इनको मिलने जाऐंगे, तो खाली हाथ नहीं जाना चाहिए। कुछ भेंटवस्तू लेके जानी चाहिए।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants