Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती Sanskrit Proverb on Knowledge

सुभाषितम्

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।

Sanskrit Proverb on Knowledge
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

apūrvaḥ ko’pi kośo’yaṃ vidyate tava bhāratī।
vyayato vṛddhimāyāti kṣayamāyāti sañcayāt॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

O’ Goddess Saraswati Devi, your treasure of knowledge is really very amazing and unique. Knowledge increases when used and decreases if accumulated without sharing.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

हे देवी सरस्वती, आपका विद्यारुपी कोश अपूर्व है। विद्या का उपयोग करने से, विद्या की वृद्धी होती है और उसका संचय करने से कम होती है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants