Sanskrit
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
Video
संस्कृते अर्थः
आलस्यं मनुष्याणां शरीरस्थः महान् रिपुः अस्ति। उद्यमसमः बन्धुः न अस्ति, यं कृत्वा मनुष्यः न अवसीदति।
भावार्थ
“आलस्य” यह मनुष्य के शरीर में रहनेवाला सबसे बड़ा शत्रु है। “परिश्रम” जैसा दूसरा कोई मित्र नहीं क्योंकि परिश्रम करनेवाला कभी दुःखी नहीं होता।
Meaning in English
Laziness is the greatest enemy residing in a human’s body. There is no friend like hard work. The one who does hard work is never unhappy.