Sanskrit
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्॥
Video
संस्कृते अर्थः
उद्यमः, साहसं, धैर्यं, बुद्धिः, शक्तिः पराक्रमः च, एते षड् गुणाः यत्र वर्तन्ते तत्र देवः सहायकृत् भवति।
भावार्थ
उद्योग, साहस, धैर्य, बुद्धि, शक्ति और पराक्रम ये छह गुण जिस व्यक्ति में होते हैं, ईश्वर उसकी सहायता करते हैं।
Meaning in English
When the six virtues, i.e. perseverance, courage, patience, intelligence, strength and valour are present in a person, God helps that person.