Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम् Sanskrit proverb or Subhashita on Wisdom

सुभाषितम्

क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम्।

Sanskrit Proverb on wisdom
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम्।
क्रोधः नाशयते सर्वं, नास्ति क्रोधसमो रिपुः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

krodhaḥ nāśayate dhairyaṃ, krodhaḥ nāśayate śrutam।
krodhaḥ nāśayate sarvaṃ, nāsti krodhasamo ripuḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Anger destroys patience. Due to anger, a person looses his intelligence and sanity. Anger destroys everything. Therefore, there is no greater enemy than anger.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

क्रोध (गुस्सा) धैर्य का नाश करता है। क्रोध से मनुष्य का विवेक और ज्ञान भी नष्ट हो जाता है। क्रोध से सबकुछ नष्ट हो जाता है। इसलिए क्रोध के समान दूसरा कोई शत्रु नहीं होता है।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants