Sanskrit
गच्छन् पिपीलिको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति॥
gacchan pipīliko yāti yojanānāṃ śatānyapi।
agacchan vainateyo’pi padamekaṃ na gacchati॥
संस्कृते अर्थः
गच्छन् पिपीलिकः योजनानां शतानि अपि याति। अगच्छन् वैनतेयः एकं पदम् अपि न गच्छति।
Video
Meaning in English
An ant moving continuously covers a long distance (travels hundreds of yojanas away).However, a still Garuda, cannot move one step forward.
भावार्थ
लगातार चल रहीं चींटी सेंकडों योजन दूर चली जाती है। लेकिन रुका हुआ गरुड एक कदम भी आगे नहीं बढ़ सकता।