Sanskrit
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥
Video
संस्कृते अर्थः
वृक्षाःअन्यस्य छायां कुर्वन्ति। वृक्षाः स्वयम् आतपे तिष्ठन्ति। वृक्षाणां फलानि अपि परार्थाय भवन्ति। अतः वृक्षाः सत्पुरुषाः इव सन्ति।
भावार्थ
वृक्ष स्वयं धूप में खड़े रहते हैं, परंतु अन्य लोगों को छाया प्रदान करते हैं। वृक्षों के फल भी परोपकार के लिए होते हैं। इसलिए वृक्ष सत्पुरुषों जैसे हैं।
Meaning in English
Trees provide shade to people while they themselves stand in the Sun. Like virtuous people, they help others by providing fruits and other things.