

धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥

dhanadhānyaprayogeṣu vidyāyāḥ saṃgraheṣu ca।
āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet॥

One should never be shy in the matter of earning wealth, doing agriculture work, acquiring knowledge, eating food and dealing with people, to live a happy life.

धन-धान्य के संबंधित कार्य करते समय, विद्या अर्जित करते समय, भोजन के समय और अन्य व्यक्तियों के साथ व्यवहार करते समय, लज्जा का त्याग करना चाहिए।तभी जीवन सुखी होता है।
Essay On Maha Shivratri in Sanskrit with translation in English and Hindi. | महशिवरात्रि पर संस्कृत में निबंध | महाशिवरात्रिः इति विषये संस्कृतभाषायां निबन्धः
Essay on Yogi Adityanath in Sanskrit | योगी आदित्यनाथ पर संस्कृत में निबंध | योगी आदित्यनाथमहोदयः इति विषये संस्कृतभाषायां निबन्धः।
Essay on Vasant Panchami in Sanskrit | वसंतपंचमी पर संस्कृत में निबंध| वसन्तपञ्चमी इति विषये संस्कृतभाषायां निबन्धः।
Essay on Narendra Modi in Sanskrit | नरेंद्र मोदी पर संस्कृत में निबंध| नरेन्द्रमोदीमहोदयः इति विषये संस्कृतभाषायां निबन्धः।