Sanskrit
नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥
Video
संस्कृते अर्थः
सिंहस्य वने न अभिषेकः भवति, न वा संस्कारः भवति। परन्तु, तस्य विक्रमेन अर्जितस्य सत्त्वस्य कारणात् सः स्वयम् एव मृगेन्द्रतां प्राप्नोति।
भावार्थ
वन में सिंह का कोई भी अभिषेक या संस्कार नहीं करता है। केवल अपने पराक्रम और बल पर वह स्वयं पशुओं का राजा बन जाता है।
Meaning in English
For a lion to become the King of the forest, rituals are not performed. By the power of his might alone, he is considered to be the King of the forest.