Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
परोपदेशे समये शिष्टाः सर्वे भवन्ति वै Sanskrit Proverb on Advice

सुभाषितम्

परोपदेशे समये शिष्टाः सर्वे भवन्ति वै।

Sanskrit Proverb on Advice
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

परोपदेशे समये शिष्टाः सर्वे भवन्ति वै।
विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

paropadeśe samaye śiṣṭāḥ sarve bhavanti vai।
vismarantīha śiṣṭatvaṃ svakārye samupasthite॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

People behave politely while giving advice to others, but in a situation, where they have to do the same work, they conveniently forget the same advice.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

दूसरे व्यक्ति को उपदेश देते समय सभी लोग नम्र होते हैं और शिष्टाचार का पालन करते हैं। परंतु वही कार्य जब उन्हें करना होता हैं, तब सारा शिष्टाचार भूल जाते हैं।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
दाने तपसि शौर्ये च विज्ञाने विनये नये

दाने तपसि शौर्ये च विज्ञाने विनये नये

Learn about the famous subhashita दाने तपसि शौर्ये च विज्ञाने विनये नये with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Bicycle
  • Narmada River
  • Corona Period
  • Thirsty Crow
  • Parrot

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants