Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत् Sanskrit Proverb or Subhashita on Wisdom

सुभाषितम्

मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।

Sanskrit Proverb on wisdom
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

मनसा चिन्तितं कार्यं वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढं कार्यं चापि नियोजयेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

manasā cintitaṃ kāryaṃ vācā naiva prakāśayet।
mantreṇa rakṣayed gūḍhaṃ kāryaṃ cāpi niyojayet॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Whatever work is planned in one’s mind should never be revealed. One should try to implement it while keeping it a secret.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मन में जो कार्य करने का निश्चित किया है, वह किसी के सामने प्रकट नहीं करना चाहिए। मन से ही उसकी रक्षा करते हुए उस कार्य को पूर्ण करना चाहिए।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
दाने तपसि शौर्ये च विज्ञाने विनये नये

दाने तपसि शौर्ये च विज्ञाने विनये नये

Learn about the famous subhashita दाने तपसि शौर्ये च विज्ञाने विनये नये with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Narmada River
  • Corona Period
  • Thirsty Crow
  • Parrot
  • My Birthday

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants