Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
माता, मित्रं, पिता च इति स्वभावात् त्रितयं हितम् Sanskrit Proverb on Friendship

सुभाषितम्

माता मित्रं पिता च इति स्वभावात् त्रितयं हितम्।

Sanskrit Proverb on Friendship
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

माता, मित्रं, पिता च इति स्वभावात् त्रितयं हितम्।
कार्यकारणतः च अन्ये भवन्ति हितबुद्धयः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

mātā, mitraṃ, pitā ca iti svabhāvāt tritayaṃ hitam।
kāryakāraṇataḥ ca anye bhavanti hitabuddhayaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A person’s mother, father and friend are inherently his/her well wishers. All other people wish well for a person only for a specific reason or for their own work.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

माता, मित्र और पिता ये तीन मूल स्वभाव से ही हितचिंतक होते है। बाकी लोग किसी कारण की वजह से हितचिंतक बनते हैं।

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
दाने तपसि शौर्ये च विज्ञाने विनये नये

दाने तपसि शौर्ये च विज्ञाने विनये नये

Learn about the famous subhashita दाने तपसि शौर्ये च विज्ञाने विनये नये with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Narmada River
  • Corona Period
  • Thirsty Crow
  • Parrot
  • My Birthday

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants