Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
वैद्यराज नमः तुभ्यं यमराजसहोदर Sanskrit Proverb on Humor

सुभाषितम्

वैद्यराज, नमः तुभ्यं यमराजसहोदर।

Sanskrit Proverb on Humor
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

वैद्यराज, नमः तुभ्यं यमराजसहोदर।
यमस्तु हरति प्राणान्, वैद्यः प्राणान् धनानि च॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

vaidyarāja, namaḥ tubhyaṃ yamarājasahodara।
yamastu harati prāṇān, vaidyaḥ prāṇān dhanāni ca॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Video
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
संस्कृते अर्थः

हे वैद्यराज! हे यमराज-सहोदर! तुभ्यं नमः। यमः तु प्राणान् एव हरति, परन्तु वैद्यः प्राणान् धनानि च हरति।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

हे वैद्यराज, यमराज के सगे बंधु, आपको नमस्कार। यम केवल प्राण ही हरण करते हैं, लेकिन वैद्य प्राण और धन भी हरण करता है। (भोंदू वैद्य के लिए यह उपहास है।)

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

O quack (fake doctor), brother of Yamaraja! Yamaraja takes away life from a person. However, you not only take away the life, but also the wealth from a person.

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants