Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

Essay On Aryabhata in Sanskrit

Table of Contents

  • Video of Essay on Aryabhata in Sanskrit
  • आर्यभटः इति विषये संस्कृतभाषायां निबन्धः।
  • Essay On Aryabhata
  • आर्यभट पर निबंध

Video of Essay on Aryabhata in Sanskrit

आर्यभटः इति विषये संस्कृतभाषायां निबन्धः।

आर्यभटः प्राचीनभारतस्य महान् ज्योतिषशास्त्रपण्डितः आसीत्।
सः गणितविषये अपि प्रवीणः आसीत्।
आधुनिकविज्ञाने आधुनिकगणिते अपि आर्यभटस्य योगदानम् अस्ति।
आर्यभटेन ‘शून्यम्ऽ इति सङ्ख्यायाः विचारः कृतः।
तेन ग्रहणानाम् अपि कारणं दत्तं, यत् तत्र कारणं राहुः केतुः च इति दानवौ न स्तः।
सः अकथयत् यत् धरादिग्रहाः सूर्यं परितः भ्रमन्ति।
यदा च चन्द्रः धरायाः सूर्यस्य च मध्ये आगच्छति, तदा सूर्यग्रहणं भवति।
तथैव यदा धरा सूर्यस्य चन्द्रस्य च मध्ये आगच्छति, तदा चन्द्रग्रहणं भवति।
आर्यभटः तस्य विचारान् तस्य ग्रन्थे अलिखत्, यस्य नाम ‘आर्यभटीयम्ऽ इति अस्ति।
आर्यभटस्य विज्ञाने महत् योगदानम् अस्ति, अतः भारतस्य प्रथमोपग्रहस्य नाम ‘आर्यभटऽ इति अस्ति।
आर्यभटः सत्यमेव भारतस्य वैज्ञानिकेषु गणितज्ञेषु च अग्रगण्यः अस्ति।

Essay On Aryabhata

Aryabhata was a great scholar of astrology and astronomy in ancient India.
He was also very learned in mathematics.
Aryabhata has also greatly contributed to the fields of modern science and mathematics.
He also wrote about the concept of the number zero.
He also gave the reasons for the eclipses, that the demons, Rahu and Ketu do not actually cause them.
He said that the Earth and the other planets revolve around the Sun.
When the Moon comes between the Earth and the Sun, a solar eclipse occurs.
Similarly, when the Earth comes between the Sun and the Moon, a lunar eclipse occurs.
Aryabhata wrote a scripture called the ‘Aryabhatiya’ in which he recorded his ideas and notions.
Aryabhata has contributed greatly to science, so the first Indian satellite was named ‘Aryabhata’.
Aryabhata is truly one of the pioneers of the Indian scientific and mathematical fields.

आर्यभट पर निबंध

आर्यभट प्राचीन भारत में ज्योतिषशास्त्र के एक महान पंडित थे।
वे गणित में भी बहुत प्रवीण थे।
आर्यभट का आधुनिक विज्ञान और गणित के क्षेत्र में भी बहुत योगदान है।
उन्होंने ‘शून्य’ इस संख्या के बारे में भी विचार किया।
उन्होंने ग्रहणों के कारण भी बताए, कि वास्तव में कारण राहु और केतु ये दो राक्षस नहीं हैं।
उन्होंने कहा कि पृथ्वी तथा अन्य ग्रह सूर्य के चारों ओर चक्कर लगाते हैं।
जब पृथ्वी और सूर्य के बीच चंद्रमा आता है तब सूर्य ग्रहण होता है।
इसी तरह, जब सूर्य और चंद्रमा के बीच पृथ्वी आती है, तब चंद्र ग्रहण होता है।
आर्यभट ने अपने विचार एक ग्रंथ में लिखे हैं, जिसका नाम ‘आर्यभटीय’ है।
आर्यभट का विज्ञान में बहुत योगदान है, इसलिए पहले भारतीय उपग्रह का नाम ‘आर्यभट’ रखा गया।
आर्यभट सत्य में ही भारतीय वैज्ञानिकों और गणितज्ञों में अग्रगण्य हैं।

Recent Posts

  • Chhattisgarh
  • Orange
  • Dwarka
  • Uttarakhand
  • Camel

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants