Essay On Chhattisgarh in Sanskrit
Table of Contents
Video of Essay on Chhattisgarh in Sanskrit
छत्तीसगढराज्यम् इति विषये संस्कृतभाषायां निबन्धः।
छत्तीसगढराज्यं भारतस्य मध्यभागे स्थितम् अस्ति।
रायपुरनगरम् अस्य राज्यस्य राजधानी अस्ति।
इदं राज्यं भारतस्य नवमं विशालतमं राज्यम् अस्ति।
महानदी राज्यस्य मुख्या नदी अस्ति।
राज्ये धान्यस्य बहु उत्पादनम् भवति।
अतः अयं प्रदेशः ‘भारतस्य अन्नपात्रम्’ इति नाम्ना प्रसिद्धः अस्ति।
अस्मिन् राज्ये ताम्रस्य महान् सञ्चयः अस्ति।
छत्तीसगढराज्ये रत्नानि अपि प्राप्यन्ते।
अस्मिन् राज्ये सुन्दराणि वनानि नैके पर्वताः च सन्ति।
छत्तीसगढराज्ये अनेकानि दर्शनीयानि स्थानानि अपि सन्ति।
Essay On Chhattisgarh
Chhattisgarh is located in the central part of India.
Raipur is the capital of this state.
This state is the ninth largest state of India.
Mahanadi is the main river of the state.
The state produces a lot of grain.
Hence, this region is known as the ‘food bowl of India’.
There is a great deposit of copper in this state.
Gems are also found in Chhattisgarh state.
This state has beautiful forests and many mountains.
There are also many sightseeing places in the state of Chhattisgarh.
छत्तीसगढ़ पर निबंध
छत्तीसगढ राज्य भारत के मध्यभाग में स्थित है।
रायपुर नगर इस राज्य की राजधानी है।
यह राज्य भारत का नौवा सबसे बडा राज्य है।
महानदी राज्य की मुख्य नदी है।
राज्य में धान्य का बहुत उत्पादन होता है।
इसलिए यह प्रदेश ‘भारत का अन्नपात्र’ इस नाम से प्रसिद्ध है।
इस राज्य में तांबे का महान सञ्चय है।
छत्तीसगढ राज्य में रत्न भी मिलते हैं।
इस राज्य में सुन्दर वन और अनेक पर्वत हैं।
छत्तीसगढ राज्य में अनेक दर्शनीय स्थान भी हैं।