Sanskrit Essay on Ganesh Chaturthi
गणेशचतुर्थी इति विषये संस्कृतभाषायां निबन्धः।
Table of Contents
Video of Essay on Ganesh Chaturthi in Sanskrit
गणेशचतुर्थी भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थतिथौ भवति।
गणेशचतुर्थी गणेशोत्सवस्य प्रथमं दिनम् अस्ति।
भारतीयसंस्कृत्यां गणेशचतुर्थ्याः महत्त्वपूर्णं स्थानम् अस्ति।
जनाः उत्साहेन स्वगृहे श्रीगणेशस्य मूर्तीः आनयन्ति।
अस्मिन् दिने श्रीगणेशदेवस्य मूर्तेः प्राणप्रतिष्ठा क्रियते।
जनाः श्रीगणेशस्य पूजाम् आरतिं च कुर्वन्ति।
श्रीगणेशाय मोदकनैवेद्यं पच्यते।
अस्मिन् दिने गृहे शुभवातावरणं भवति।
अस्मिन् दिने सर्वे जनाः आनन्दिताः भवन्ति।
सम्पूर्णभारतदेशे गणेशचतुर्थी उल्लासेन आचर्यते।
Essay On Ganesh Chaturthi
Ganesh Chaturthi is celebrated on Shukla Paksha Chaturthi of Bhadrapada month.
It is the first day of Ganeshotsav.
Ganesh Chaturthi has an important place in Indian culture.
People enthusiastically bring idols of Lord Ganesha to their homes.
On this day, the idol of Lord Ganesha is consecrated.
People worship and perform aarti of Lord Ganesha.
Modak is made as an offering to Lord Ganesha.
There is an auspicious atmosphere in the house on this day.
Everyone is happy on this day.
Ganesh Chaturthi is celebrated with enthusiasm all over India.
गणेश चतुर्थी पर निबंध।
गणेश चतुर्थी भाद्रपद महीने के शुक्ल पक्ष चतुर्थी को मनाई जाती है।
गणेश चतुर्थी गणेश उत्सव का पहला दिन है।
गणेश चतुर्थी को भारतीयसंस्कृति में महत्वपूर्ण स्थान है।
लोग उत्साहपूर्वक श्रीगणेश की मूर्तियां अपने घरों में लाते हैं।
इस दिन श्रीगणेशजी की मूर्ती की प्राणप्रतिष्ठा की जाती है।
लोग श्रीगणेशजी की पूजा और आरती करते है।
श्रीगणेशजी के लिये मोदक का नैवेद्य बनाया जाता है।
इस दिन घर में शुभ वातावरण रहता है।
इस दिन सभी लोग खुश होते है।
गणेश चतुर्थी संपूर्ण भारतदेश में उल्लास के साथ मनाई जाती है।