Essay On Hampi in Sanskrit
This post is an Essay on Hampi in Sanskrit.
हम्पी पर संस्कृत में निबंध।
हम्पीनगरम् इति विषये संस्कृतभाषायां निबन्धः।
Translation is given in Hindi and English for better understanding.
This essay can be referenced by school students and interested Sanskrit learners.
Table of Contents
Video of Essay on Hampi in Sanskrit
हम्पीनगरम् इति विषये संस्कृतभाषायां निबन्धः।
हम्पीनगरं भारतदेशे कर्नाटकराज्यस्य प्रसिद्धं स्थानम् अस्ति।
एतत् प्राचीननगरं विजयनगरसाम्राज्यस्य राजधानी आसीत्।
इदं तुङ्गभद्रानद्याः तीरे स्थितम् अस्ति।
विरूपाक्षमन्दिरं पर्यटकेभ्यः भक्तेभ्यः च मुख्यं स्थलम् अस्ति।
मन्दिरक्षेत्रे भुवनेश्वरीदेव्याः मूर्तिः अस्ति।
नृपेण कृष्णदेवरायेण अत्र नैकानि मन्दिराणि निर्मितानि।
अत्र विठ्ठलमन्दिरं, हेमकूटमन्दिराणि, हजारी-राममन्दिरम् इत्यादीनि मन्दिराणि प्रसिद्धानि सन्ति।
अत्र बहूनि ऐतिहासिकानि पर्यटनस्थानानि अपि सन्ति।
प्रतिवर्षं नवम्बरमासे हम्पी-उत्सवस्य आयोजनं भवति।
‘यूनेस्को’ इति संस्थया हम्पीनगरं विश्वपरम्परास्थलम् इति रूपेण घोषितम्।
Essay On Hampi
Hampi is a famous place in the state of Karnataka in India.
This ancient city was the capital of the Vijayanagara Empire.
It is situated on the banks of Tungabhadra river.
Virupaksha Temple is a main site for tourists and devotees.
There is an idol of Bhuvaneshwari Devi in the temple area.
King Krishnadevaraya built many temples here.
Vitthal Temple, Hemkoot Temple, Hazara-Rama Temple etc. are famous temples here.
There are also many historical tourist places here.
The Hampi festival is organized every year in the month of November.
UNESCO has declared Hampi as a World Heritage Site.
हम्पी पर निबंध
हम्पी भारत में कर्नाटक राज्य का प्रसिद्ध स्थान है।
यह प्राचीन नगर विजयनगर साम्राज्य की राजधानी थी।
यह तुंगभद्रा नदी के तट पर स्थित है।
विरूपाक्ष मंदिर पर्यटकों और भक्तों के लिए एक मुख्य स्थल है।
मंदिर क्षेत्र में भुवनेश्वरी देवी की मूर्ति है।
राजा कृष्णदेवराय ने यहाँ अनेक मंदिर बनवाये।
यहाँ विट्ठल मंदिर, हेमकूट मंदिर, हजारी-राम मंदिर इत्यादि मंदिर प्रसिद्ध हैं।
यहाँ अनेक ऐतिहासिक पर्यटनस्थान भी हैं।
प्रति वर्ष नवंबर मास में हंपी उत्सव का आयोजन किया जाता है।
यूनेस्को संस्था ने हंपी को विश्व धरोहर स्थल के रूप में घोषित किया है।