Essay On MahaShivratri in Sanskrit
Table of Contents
Video of Essay on MahaShivratri in Sanskrit
महाशिवरात्रिः इति विषये संस्कृतभाषायां निबन्धः।
महाशिवरात्रिः हिन्दूनाम् एकः पवित्रः उत्सवः अस्ति।
फाल्गुनमासस्य कृष्णपक्षस्य चतुर्दशीतिथ्यां महाशिवरात्रिः भवति।
अस्मिन् दिने भगवतः शिवस्य देव्याः पार्वत्याः च विवाहः अभवत् इति प्राचीनकथासु कथ्यते।
अस्मिन् अवसरे एकैकं शिवमन्दिरं सज्जितं भवति।
विशालेषु शिवमन्दिरेषु महोत्सवाः आचर्यन्ते।
अस्मिन् उत्सवे भगवतः शिवस्य अभिषेकः क्रियते।
महाशिवरात्र्याः दिने कृतः व्रतः व्रतराजः इति नाम्ना प्रसिद्धः अस्ति।
अस्मिन् उत्सवे भक्ताः सम्पूर्णरात्र्यां भगवतः आराधनां कुर्वन्ति।
अयम् उत्सवः सम्पूर्णे भारतदेशे भक्तिभावेन आचर्यते।
महाशिवरात्र्याः पर्व भारतदेशस्य संस्कृत्याः अभिन्नः भागः अस्ति।
Essay On MahaShivratri
Mahashivratri is a holy festival of Hindus.
Mahashivratri falls on Chaturdashi of Krishna Paksha in Phalgun month.
It is believed that Lord Shiva and Mother Parvati got married on this day.
Every Shiva temple is decorated on this day.
There is a celebration in big Shiva temples.
Lord Shiva is consecrated on this day.
The fast of Mahashivratri is famously known as ‘Vratraj’.
During this day devotees worship Shiva throughout the night.
This festival is celebrated with devotion all over India.
The festival of Mahashivratri is an integral part of Indian culture.
महशिवरात्रि पर निबंध
महशिवरात्रि हिन्दूओं का एक पवित्र उत्सव है।
फाल्गुन मास के कृष्ण पक्ष की चतुर्दशी तिथि को महाशिवरात्रि होती है।
इस दिन भगवान शिव और देवी पार्वती का विवाह हुआ था ऐसा प्राचीन कथाओं में कहा गया है।
इस दिन प्रत्येक शिवमन्दिर सज्जित होता है।
विशाल शिवमंदिरों में महोत्सव मनाये जाते हैं।
इस उत्सव में भगवान शिव का अभिषेक किया जाता है।
महाशिवरात्रि के दिन का व्रत ‘व्रतराज’ इस नाम से प्रसिद्ध है।
इस उत्सव में भक्त संपूर्ण रात्रि भगवान की आराधना करते हैं।
यह उत्सव सम्पूर्ण भारतदेश में भक्तिभाव से मनाया जाता है।
महाशिवरात्रि का पर्व भारतदेश की संस्कृति का अभिन्न भाग है।