Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

Sanskrit Essay On Lokmanya Balgangadhar Tilak

Table of Contents

  • Video of Lokmanya Balgangadhar Tilak in Sanskrit
  • लोकमान्यटिळकमहोदयः इति विषये संस्कृतभाषायां निबन्धः।
  • Essay On Lokmanya Bal Gangadhar Tilak
  • लोकमान्य बालगंगाधर तिलक पर निबंध।

Video of Lokmanya Balgangadhar Tilak in Sanskrit

लोकमान्यटिळकमहोदयः इति विषये संस्कृतभाषायां निबन्धः।

लोकमान्यटिळकमहोदयः मम प्रियः नेता अस्ति।
तस्य पूर्णं नाम ‘केशवगङ्गाधरटिळक​’ इति अस्ति।
संस्कृतभाषा तस्य प्रिया भाषा आसीत्।
गणितशास्त्रे तस्य रुचिः आसीत्।
केसरी-मराठा-वृत्तपत्रयोः सः सम्पादकः आसीत्।
‘स्वराज्यम् इति मम जन्मसिद्धः अधिकारः, तं च अहं प्राप्स्यामि’ इति तस्य ध्येयवाक्यम् आसीत्।
‘गीतारहस्यम्’ इति तस्य ग्रन्थः प्रसिद्धः।
तेन सार्वजनिकगणेशोत्सवः शिवजयन्ती-उत्सवः च आरब्धौ।
सत्यमेव सः भारतमातुः महान् सुपुत्रः।
टिळकमहोदयः ‘न भूतो न भविष्यति’ एतादृशः देशभक्तः आसीत्।

Essay On Lokmanya Bal Gangadhar Tilak

Lokamanya Tilak is my favourite leader.
His full name is Keshav Gangadhar Tilak.
Sanskrit was his favourite language.
He used to like Mathematics.
He was the editor of the newspapers, Kesari and Maratha.
‘Swarajya is my birthright and I will get it’ was his motto.
His book, the ‘Gitarahasya’, is well-known.
He started the public Ganesh festival and Shiva Jayanti celebrations.
He was truly a great son of India.
Tilak was truly a great patriot, one never seen in the past and one who will not be seen in the future.

लोकमान्य बालगंगाधर तिलक पर निबंध।

लोकमान्य तिलक महोदय मेरे प्रिय नेता हैं।
उनका पूरा नाम केशव गंगाधर तिलक है।
संस्कृत उनकी प्रिय भाषा थी।
उनकी रुचि गणितशास्त्र में थी।
वे केसरी और मराठा समाचार पत्रों के संपादक थे।
‘स्वराज्य मेरा जन्मसिद्ध अधिकार है और मैं उसे प्राप्त करूँगा’ यह उनका ध्येयवाक्य था।
उनकी पुस्तक ‘गीतारहस्य’ प्रसिद्ध है।
उनसे सार्वजनिक गणेश उत्सव और शिव जयंती उत्सव की शुरुआत हुई।
सच में वे भारत माता के महान सपूत हैं।
‘न अतीत और न भविष्य में’ इनके जैसा कोई होगा ऐसे देशभक्त थे तिलकमहोदय।

Recent Posts

  • Banana
  • Chhattisgarh
  • Orange
  • Dwarka
  • Uttarakhand

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants