Essay on Myself in Sanskrit
Table of Contents
Video of Essay on Myself in Sanskrit
मम परिचयः इति विषये संस्कृतभाषायां निबन्धः।
मम नाम _____ अस्ति।
अहं _____ वर्षीयः/वर्षीया अस्मि।
अहं _____ नगरे वसामि।
मम माता _____ (व्यवसायः, यथा – शिक्षिका) अस्ति।
मम पिता _____ (व्यवसायः, यथा – अभियन्ता) अस्ति।
मम विद्यालयस्य नाम _____ इति अस्ति।
अहं _____ कक्षायां पठामि।
मम प्रियभाषा संस्कृतभाषा अस्ति।
_____ क्रीडा मम प्रिया क्रीडा अस्ति।
भविष्यत्काले अहं _____ भवितुम् इच्छामि।
मेरा परिचय पर निबंध।
मेरा नाम _____ है।
मैं _____ वर्षों का/की हूँ।
मैं _____ नगर मैं रहता/रहती हूँ।
मेरी माँ एक _____ हैं। (व्यवसाय, जैसे – शिक्षिका)
मेरे पिताजी एक _____ हैं। (व्यवसाय, जैसे – अभियन्ता)
मेरे विद्यालय का नाम _____ है।
मैं _____ कक्षा मैं पढ़ता/पढ़ती हूँ।
संस्कृत मेरी पसंदीदा भाषा है।
_____ मेरा पसंदीदा खेल है।
मैं बड़ा बनकर _____ बनना चाहता/चाहती हूँ।
Essay On My School
My name is _____.
I am _____ years old.
I live in _____ city.
My mother is a _____ (occupation, like teacher).
My father is a _____ (occupation, like engineer).
The name of my school is _____.
I study in _____ grade.
Sanskrit is my favourite language.
_____ is my favourite sport.
I want to become a/an _____ when I grow up.