Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

Essay On Ujjain in Sanskrit

Table of Contents

  • Video of Essay on Ujjain in Sanskrit
  • उज्जयिनीनगरम् इति विषये संस्कृतभाषायां निबन्धः।
  • Essay On Ujjain
  • उज्जैन पर निबंध

Video of Essay on Ujjain in Sanskrit

उज्जयिनीनगरम् इति विषये संस्कृतभाषायां निबन्धः।

उज्जयिनीनगरं भारतदेशस्य मध्यप्रदेशराज्ये स्थितम् अस्ति।
एतत् प्राचीनम् ऐतिहासिकं च नगरम् अस्ति।
उज्जयिनीनगरं सनातनधर्मस्य सप्तपुरीषु एकम् अस्ति।
इदं नगरं क्षिप्रा (शिप्रा) इति नद्याः तीरे स्थितम् अस्ति।
‘अवन्तिका’, ‘उज्जैन’ इत्यादीनि उज्जयिनीनगरस्य अन्यानि नामानि सन्ति।
अत्र नैकानि प्रसिद्धानि मन्दिराणि सन्ति।
‘महाकालेश्वरः’ इति ज्योतिर्लिङ्गम् अस्मिन् नगरे वर्तते।
अस्मिन् नगरे ‘कुम्भमेला’ इति उत्सवः आयुज्यते।
अत्र कलायाः साहित्यस्य संस्कृतेः च अद्वितीयः सङ्गमः अस्ति।
उज्जयिनीनगरं हिन्दुभ्यः पवित्रं स्थानम् अस्ति।

Essay On Ujjain

Ujjain city is located in the Madhya Pradesh state of India.
It is an ancient and historical city.
Ujjain city is one of the Saptapuris of Sanatan Dharma.
This city is situated on the banks of Kshipra (Shipra) river.
‘Avantika’, ‘Ujjain’ etc. are other names of Ujjain city.
There are many famous temples here.
This Jyotirlinga ‘Mahakaleshwar’ is in this city.
This festival ‘Kumbhmela’ is organized in this city.
There is a unique confluence of art, literature and culture here.
Ujjain city is a holy place for Hindus.

उज्जैन पर निबंध

उज्जैन नगर भारत देश के मध्यप्रदेश राज्य में स्थित है।
यह एक प्राचीन और ऐतिहासिक नगर है।
उज्जैन नगर सनातन धर्म की सप्तपुरियों में से एक है।
यह नगर क्षिप्रा (शिप्रा) नदी के तट पर स्थित है।
‘अवंतिका’, ‘उज्जैन’ इत्यादि उज्जयिनी नगर के अन्य नाम हैं।
यहाँ अनेक प्रसिद्ध मंदिर हैं।
‘महाकालेश्वर’ यह ज्योतिर्लिङ्ग इस नगर में है।
इस नगर में ‘कुंभमेलाʼ इस उत्सव का आयोजन होता है।
यहाँ कला, साहित्य और संस्कृति का अद्वितीय संगम है।
उज्जैन नगर हिंदुओं के लिए पवित्र स्थान है।

Recent Posts

  • Narmada River
  • Corona Period
  • Thirsty Crow
  • Parrot
  • My Birthday

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Essays 15 + Lines / निबन्धाः
    • Essays 10 Lines / लघुनिबन्धाः
    • Essays 5 Lines
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants