Essay on Yogi Adityanath in Sanskrit
This post is an Essay on Yogi Adityanath in Sanskrit.
योगी आदित्यनाथ पर संस्कृत में निबंध - १० पंक्तियाँ।
योगी आदित्यनाथमहोदयः इति विषये संस्कृतभाषायां निबन्धः।
Translation is given in Hindi and English for better understanding.
This essay can be referenced by school students and interested Sanskrit learners.
Table of Contents
Video of Essay on Yogi Adityanath in Sanskrit - 10 Lines
योगी आदित्यनाथः।
योगी आदित्यनाथमहोदयः भारतदेशस्य प्रमुखेषु नेतृषु एकः अस्ति।
महोदयस्य जन्मनाम ‘अजय सिंह बिष्ट’ इति अस्ति।
महोदयस्य पितुः नाम ‘आनन्द सिंह बिष्ट’ इति मातुः च नाम ‘सावित्री देवी’ इति।
महोदयः गोरखपुरस्य गोरक्षनाथमठस्य पीठाधीश्वरः अस्ति।
महोदयः उत्तरप्रदेशराज्यस्य मुख्यमन्त्री अस्ति।
महोदयः उत्तरप्रदेशराज्यस्य गोरखपुरलोकसभाक्षेत्रात् पूर्वलोकसभासदस्यः अपि आसीत्।
योगी आदित्यनाथमहोदयः भारतीयजनतापक्षस्य नेता अस्ति।
महोदयः ‘हिन्दू युवा वाहिनी’ इति संस्थायाः संस्थापकः।
‘हठयोग – स्वरूप एवं साधना’, ‘राजयोग – स्वरूप एवं साधना’ इत्यादीनि महोदयस्य प्रसिद्धानि पुस्तकानि सन्ति।
योगी आदित्यनाथमहोदयः प्रबलः हिंदुत्ववादी नेता अस्ति।
Yogi Adityanath
Yogi Adityanath Ji is one of the prominent leaders of India.
His birth name is ‘Ajay Singh Bisht’.
Yogi Ji’s father’s name is ‘Anand Singh Bisht’ and mother’s name is ‘Savitri Devi’.
He is the Peethadhishwar of Gorakshanath Math of Gorakhpur.
Yogi Ji is the Chief Minister of Uttar Pradesh state.
He was also a former Lok Sabha member from Gorakhpur Lok Sabha constituency of Uttar Pradesh state.
Yogi Adityanath Ji is a leader of Bharatiya Janata Party.
He is the founder of the organization ‘Hindu Yuva Vahini’
‘Hatha Yoga – Form and Sadhana’, ‘Rajayoga – Form and Sadhana’ etc. are a few of his famous books.
Yogi Adityanath Ji is a strong Hindutva leader.
योगी आदित्यनाथ
योगी आदित्यनाथ महोदय भारत देश के प्रमुख नेताओं में से एक हैं।
महोदय का जन्म नाम ‘अजय सिंह बिष्ट’ है।
महोदय के पिता का नाम ‘आनंद सिंह बिष्ट’ और माता का नाम ‘सावित्री देवी’।
महोदय गोरखपुर के गोरक्षनाथ मठ के पीठाधीश्वर हैं।
महोदय उत्तर प्रदेश राज्य के मुख्यमंत्री हैं।
महोदय उत्तर प्रदेश राज्य के गोरखपुर लोकसभा क्षेत्र से पूर्व लोकसभा सदस्य भी थे।
योगी आदित्यनाथ महोदय भारतीय जनता पक्ष के नेता हैं।
महोदय ‘हिंदू युवा वाहिनी’ इस संस्था के संस्थापक हैं।
‘हठयोग – स्वरूप एवं साधना’, ‘राजयोग – स्वरूप एवं साधना’ इत्यादि महोदय की प्रसिद्ध पुस्तकें हैं।
योगी आदित्यनाथ महोदय एक प्रबल हिंदुत्ववादी नेता हैं।