108 names of Bhagwan Shiv

Learn the 108 names of Bhagwan Shiv

Bhagwan Shiv is one of the gods of the holy trinity of Sanatan Dharma. People who chant Bhagwan Shiv's 108 names get his blessings with name, fame and wealth.

Transliteration is also given for better reading and understanding.

108 names of Bhagwan Shiva

शिव-अष्टोत्तरशत-नामावलिः।
śiva-aṣṭottaraśata-nāmāvaliḥ।
भगवान शिव के १०८ नाम
108 names of Bhagwan Shiv

1

ॐ शिवाय नमः।

oṃ śivāya namaḥ।

Shiv

2

ॐ महेश्वराय नमः।

oṃ maheśvarāya namaḥ।

Maheshvar

3

ॐ शम्भवे नमः।

oṃ śambhave namaḥ।

Shambhu

4

ॐ पिनाकिने नमः।

oṃ pinākine namaḥ।

Pinakin

5

ॐ शशिशेखराय नमः।

oṃ śaśiśekharāya namaḥ।

Shashishekhar

6

ॐ वामदेवाय नमः।

oṃ vāmadevāya namaḥ।

Vamdev

7

ॐ विरूपाक्षाय नमः।

oṃ virūpākṣāya namaḥ।

Virupakshya

8

ॐ कपर्दिने नमः।

oṃ kapardine namaḥ।

Kapardi

9

ॐ नीललोहिताय नमः।

oṃ nīlalohitāya namaḥ।

Neellohit

10

ॐ शङ्कराय नमः।

oṃ śaṅkarāya namaḥ।

Shankar

11

ॐ शूलपाणये नमः।

oṃ śūlapāṇaye namaḥ।

Shulpani

12

ॐ खट्वाङ्गिने नमः।

oṃ khaṭvāṅgine namaḥ।

Khatvangi

13

ॐ विष्णुवल्लभाय नमः।

oṃ viṣṇuvallabhāya namaḥ।

Vishnuvallabh

14

ॐ शिपिविष्टाय नमः।

oṃ śipiviṣṭāya namaḥ।

Shipivishta

15

ॐ अम्बिकानाथाय नमः।

oṃ ambikānāthāya namaḥ।

Ambikanath

16

ॐ श्रीकण्ठाय नमः।

oṃ śrīkaṇṭhāya namaḥ।

Shrikantha

17

ॐ भक्तवत्सलाय नमः।

oṃ bhaktavatsalāya namaḥ।

Bhaktavatsala

18

ॐ भवाय नमः।

oṃ bhavāya namaḥ।

Bhava

19

ॐ शर्वाय नमः।

oṃ śarvāya namaḥ।

Sharva

20

ॐ त्रिलोकेशाय नमः।

oṃ trilokeśāya namaḥ।

Trilokesh

21

ॐ शितिकण्ठाय नमः।

oṃ śitikaṇṭhāya namaḥ।

Shitikantha

22

ॐ शिवाप्रियाय नमः।

oṃ śivāpriyāya namaḥ।

Shivapriya

23

ॐ उग्राय नमः।

oṃ ugrāya namaḥ।

Ugra

24

ॐ कपालिने नमः।

oṃ kapāline namaḥ।

Kapali

25

ॐ कामारये नमः।

oṃ kāmāraye namaḥ।

Kamari

26

ॐ अन्धकारसूदनाय नमः।

oṃ andhakārasūdanāya namaḥ।

Andhakasura Sudana

27

ॐ गङ्गाधराय नमः।

oṃ gaṅgādharāya namaḥ।

Gangadhar

28

ॐ ललाटाक्षाय नमः।

oṃ lalāṭākṣāya namaḥ।

Lalataksha

29

ॐ कालकालाय नमः।

oṃ kālakālāya namaḥ।

Kalkal

30

ॐ कृपानिधये नमः।

oṃ kṛpānidhaye namaḥ।

Kripanidhi

31

ॐ भीमाय नमः।

oṃ bhīmāya namaḥ।

Bheem

32

ॐ परशुहस्ताय नमः।

oṃ paraśuhastāya namaḥ।

Parshuhasta

33

ॐ मृगपाणये नमः।

oṃ mṛgapāṇaye namaḥ।

Mrigpani

34

ॐ जटाधराय नमः।

oṃ jaṭādharāya namaḥ।

Jatadhar

35

ॐ कैलाशवासिने नमः।

oṃ kailāśavāsine namaḥ।

Kailashvasi

36

ॐ कवचिने नमः।

oṃ kavacine namaḥ।

Kawachi

37

ॐ कठोराय नमः।

oṃ kaṭhorāya namaḥ।

Kathor

38

ॐ त्रिपुरान्तकाय नमः।

oṃ tripurāntakāya namaḥ।

Tripurantak

39

ॐ वृषाङ्काय नमः।

oṃ vṛṣāṅkāya namaḥ।

Vrishank

40

ॐ वृषभारूढाय नामः।

oṃ vṛṣabhārūḍhāya nāmaḥ।

Vrishbharud

41

ॐ भस्मोद्धूलितविग्रहाय नमः।

oṃ bhasmoddhūlitavigrahāya namaḥ।

Bhasmodhulitavigrah

42

ॐ सामप्रियाय नमः।

oṃ sāmapriyāya namaḥ।

Saampriya

43

ॐ स्वरमयाय नमः।

oṃ svaramayāya namaḥ।

Swaramaya

44

ॐ त्रयीमूर्तये नमः।

oṃ trayīmūrtaye namaḥ।

Trayimurti

45

ॐ अनीश्वराय नमः।

oṃ anīśvarāya namaḥ।

Anishvar

46

ॐ सर्वज्ञाय नमः।

oṃ sarvajñāya namaḥ।

Sarvajnya

47

ॐ परमात्मने नमः।

oṃ paramātmane namaḥ।

Paramatma

48

ॐ सोमसूर्याग्निलोचनाय नमः।

oṃ somasūryāgnilocanāya namaḥ।

Somasuryaagnilochan

49

ॐ हविषे नमः।

oṃ haviṣe namaḥ।

Havi

50

ॐ यज्ञमयाय नमः।

oṃ yajñamayāya namaḥ।

Yajnyamaya

51

ॐ सोमाय नमः।

oṃ somāya namaḥ।

Soma

52

ॐ पञ्चवक्त्राय नमः।

oṃ pañcavaktrāya namaḥ।

Panchvaktra

53

ॐ सदाशिवाय नमः।

oṃ sadāśivāya namaḥ।

Sadashiv

54

ॐ विश्वेश्वराय नमः।

oṃ viśveśvarāya namaḥ।

Vishveshvara

55

ॐ वीरभद्राय नमः।

oṃ vīrabhadrāya namaḥ।

Veerbhadra

56

ॐ गणनाथाय नमः।

oṃ gaṇanāthāya namaḥ।

Gananath

57

ॐ प्रजापतये नमः।

oṃ prajāpataye namaḥ।

Prajapati

58

ॐ हिरण्यरेतसे नमः।

oṃ hiraṇyaretase namaḥ।

Hiranyaret

59

ॐ दुर्धर्षाय नमः।

oṃ durdharṣāya namaḥ।

Durdharsha

60

ॐ गिरीशाय नमः।

oṃ girīśāya namaḥ।

Girish

61

ॐ गिरिश्वराय नमः।

oṃ giriśvarāya namaḥ।

Girishvar

62

ॐ अनघाय नमः।

oṃ anaghāya namaḥ।

Anagha

63

ॐ भुजङ्गभूषणाय नमः।

oṃ bhujaṅgabhūṣaṇāya namaḥ।

Bujangabhushana

64

ॐ भर्गाय नमः।

oṃ bhargāya namaḥ।

Bharga

65

ॐ गिरिधन्वने नमः।

oṃ giridhanvane namaḥ।

Giridhanva

66

ॐ गिरिप्रियाय नमः।

oṃ giripriyāya namaḥ।

Giripriya

67

ॐ कृत्तिवाससे नमः।

oṃ kṛttivāsase namaḥ।

krittivasa

68

ॐ पुरारातये नमः।

oṃ purārātaye namaḥ।

Purarat

69

ॐ भगवते नमः।

oṃ bhagavate namaḥ।

Bhagawat

70

ॐ प्रमथाधिपाय नमः।

oṃ pramathādhipāya namaḥ।

Pramathadhipa

71

ॐ मृत्युञ्जयाय नमः।

oṃ mṛtyuñjayāya namaḥ।

Mrityunjay

72

ॐ सूक्ष्मतनवे नमः।

oṃ sūkṣmatanave namaḥ।

Sukshamatanu

73

ॐ जगद्व्यापिने नमः।

oṃ jagadvyāpine namaḥ।

Jagadvyapi

74

ॐ जगद्गुरुवे नमः।

oṃ jagadguruve namaḥ।

Jagadguru

75

ॐ व्योमकेशाय नमः।

oṃ vyomakeśāya namaḥ।

Vyomakesh

76

ॐ महासेनजनकाय नमः।

oṃ mahāsenajanakāya namaḥ।

Mahasenajanaka

77

ॐ चारुविक्रमाय नमः।

oṃ cāruvikramāya namaḥ।

Charuvikram

78

ॐ रुद्राय नमः।

oṃ rudrāya namaḥ।

Rudra

79

ॐ भूतपतये नमः।

oṃ bhūtapataye namaḥ।

Bhootapati

80

ॐ स्थाणवे नमः।

oṃ sthāṇave namaḥ।

Sthanu

81

ॐ अहिर्बुन्ध्याय नमः।

oṃ ahirbundhyāya namaḥ।

Ahirbhundhanya

82

ॐ दिगम्बराय नमः।

oṃ digambarāya namaḥ।

Digambar

83

ॐ अष्टमूर्तये नमः।

oṃ aṣṭamūrtaye namaḥ।

Ashtamurti

84

ॐ अनेकात्मने नमः।

oṃ anekātmane namaḥ।

Anekatma

85

ॐ सात्विकाय नमः।

oṃ sātvikāya namaḥ।

Satvik

86

ॐ शुद्धविग्रहाय नमः।

oṃ śuddhavigrahāya namaḥ।

Shuddhavigraha

87

ॐ शाश्वताय नमः।

oṃ śāśvatāya namaḥ।

Shashvat

88

ॐ खण्डपरशवे नमः।

oṃ khaṇḍaparaśave namaḥ।

Khandaparsha

89

ॐ अजाय नमः।

oṃ ajāya namaḥ।

Aja

90

ॐ पाशविमोचकाय नमः।

oṃ pāśavimocakāya namaḥ।

Pashvimochan

91

ॐ मृडाय नमः।

oṃ mṛḍāya namaḥ।

Mrida

92

ॐ पशुपतये नमः।

oṃ paśupataye namaḥ।

Pashupati

93

ॐ देवाय नमः।

oṃ devāya namaḥ।

Dev

94

ॐ महादेवाय नमः।

oṃ mahādevāya namaḥ।

Mahadev

95

ॐ अव्ययाय नमः।

oṃ avyayāya namaḥ।

Avyaya

96

ॐ हरये नमः।

oṃ haraye namaḥ।

Hari

97

ॐ भगनेत्रभिदे नमः।

oṃ bhaganetrabhide namaḥ।

Bhagnetrabhid

98

ॐ अव्यक्ताय नमः।

oṃ avyaktāya namaḥ।

Avyakata

99

ॐ दक्षाध्वरहराय नमः।

oṃ dakṣādhvaraharāya namaḥ।

Dakshadhwaraha

100

ॐ हराय नमः।

oṃ harāya namaḥ।

Har

101

ॐ पूषदन्तभिदे नमः।

oṃ pūṣadantabhide namaḥ।

Pushdantabhid

102

ॐ अव्यग्राय नमः।

oṃ avyagrāya namaḥ।

Avyagra

103

ॐ सहस्त्राक्षाय नमः।

oṃ sahastrākṣāya namaḥ।

Sahastrakshay

104

ॐ सहस्रपदे नमः।

oṃ sahasrapade namaḥ।

Sahasrapad

105

ॐ अपवर्गप्रदाय नमः।

oṃ apavargapradāya namaḥ।

Apavargaprada

106

ॐ अनन्ताय नमः।

oṃ anantāya namaḥ।

Ananta

107

ॐ तारकाय नमः।

oṃ tārakāya namaḥ।

Tarak

108

ॐ परमेश्वराय नमः।

oṃ parameśvarāya namaḥ।

Parameshwar

Sanskrit Chants

guest

0 Comments
Inline Feedbacks
View all comments