Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube

108 names of Bhagwan Vishnu

Learn the 108 names of Bhagwan Vishnu

Bhagwan Vishnu is one of the gods of the holy trinity of Sanatan Dharma. People who chant Bhagwan Vishnu's 108 names get his blessings with name, fame and wealth.

Transliteration is also given for better reading and understanding.

108 names of Bhagwan Vishnu

विष्णु-अष्टोत्तरशत-नामावलिः।
viṣṇu-aṣṭottaraśata-nāmāvaliḥ।
भगवान विष्णु के १०८ नाम
108 names of Bhagwan Vishnu

1

ॐ विष्णवे नमः।

oṃ viṣṇave namaḥ।

Vishnu

2

ॐ लक्ष्मीपतये नमः।

oṃ lakṣmīpataye namaḥ।

Lakshmipati

3

ॐ कृष्णाय नमः।

oṃ kṛṣṇāya namaḥ।

Krishna

4

ॐ वैकुण्ठाय नमः।

oṃ vaikuṇṭhāya namaḥ।

Vaikunth

5

ॐ गरुडध्वजाय नमः।

oṃ garuḍadhvajāya namaḥ।

Garudadhwaj

6

ॐ परब्रह्मणे नमः।

oṃ parabrahmaṇe namaḥ।

Parabrahma

7

ॐ जगन्नाथाय नमः।

oṃ jagannāthāya namaḥ।

Jagannath

8

ॐ वासुदेवाय नमः।

oṃ vāsudevāya namaḥ।

Vasudev

9

ॐ त्रिविक्रमाय नमः।

oṃ trivikramāya namaḥ।

Trivikrama

10

ॐ दैत्यान्तकाय नमः।

oṃ daityāntakāya namaḥ।

Daityantaka

11

ॐ मधुरिपवे नमः।

oṃ madhuripave namaḥ।

Madhuripu

12

ॐ तार्क्ष्यवाहनाय नमः।

oṃ tārkṣyavāhanāya namaḥ।

Tarkshyavahan

13

ॐ सनातनाय नमः।

oṃ sanātanāya namaḥ।

Sanatan

14

ॐ नारायणाय नमः।

oṃ nārāyaṇāya namaḥ।

Narayan

15

ॐ पद्मनाभाय नमः।

oṃ padmanābhāya namaḥ।

Padmanabha

16

ॐ हृषीकेशाय नमः।

oṃ hṛṣīkeśāya namaḥ।

Hrishikesh

17

ॐ सुधाप्रदाय नमः।

oṃ sudhāpradāya namaḥ।

Sudhaprada

18

ॐ माधवाय नमः।

oṃ mādhavāya namaḥ।

Madhav

19

ॐ पुण्डरीकाक्षाय नमः।

oṃ puṇḍarīkākṣāya namaḥ।

Pundarikaksha

20

ॐ स्थितिकर्त्रे नमः।

oṃ sthitikartre namaḥ।

Sthitikarta

21

ॐ परात्पराय नमः।

oṃ parātparāya namaḥ।

Paratpara

22

ॐ वनमालिने नमः।

oṃ vanamāline namaḥ।

Vanamali

23

ॐ यज्ञरूपाय नमः।

oṃ yajñarūpāya namaḥ।

Yajnarupa

24

ॐ चक्रपाणये नमः।

oṃ cakrapāṇaye namaḥ।

Chakrapani

25

ॐ गदाधराय नमः।

oṃ gadādharāya namaḥ।

Gadadhar

26

ॐ उपेन्द्राय नमः।

oṃ upendrāya namaḥ।

Upendra

27

ॐ केशवाय नमः।

oṃ keśavāya namaḥ।

Keshav

28

ॐ हंसाय नमः।

oṃ haṃsāya namaḥ।

Hamsa

29

ॐ समुद्रमथनाय नमः।

oṃ samudramathanāya namaḥ।

Samudramathan

30

ॐ हरये नमः।

oṃ haraye namaḥ।

Hari

31

ॐ गोविन्दाय नमः।

oṃ govindāya namaḥ।

Govind

32

ॐ ब्रह्मजनकाय नमः।

oṃ brahmajanakāya namaḥ।

Brahmajanaka

33

ॐ कैटभासुरमर्दनाय नमः।

oṃ kaiṭabhāsuramardanāya namaḥ।

Kaitabhasuramardana

34

ॐ श्रीधराय नमः।

oṃ śrīdharāya namaḥ।

Shridhar

35

ॐ कामजनकाय नमः।

oṃ kāmajanakāya namaḥ।

Kamajanaka

36

ॐ शेषशायिने नमः।

oṃ śeṣaśāyine namaḥ।

Sheshashayi

37

ॐ चतुर्भुजाय नमः।

oṃ caturbhujāya namaḥ।

Chaturbhuja

38

ॐ पाञ्चजन्यधराय नमः।

oṃ pāñcajanyadharāya namaḥ।

Panchajanyadhara

39

ॐ श्रीमते नमः।

oṃ śrīmate namaḥ।

Shriman

40

ॐ शार्ङ्गपाणये नमः।

oṃ śārṅgapāṇaye namaḥ।

Sharngapani

41

ॐ जनार्दनाय नमः।

oṃ janārdanāya namaḥ।

Janardan

42

ॐ पीताम्बरधराय नमः।

oṃ pītāmbaradharāya namaḥ।

Pitambaradhara

43

ॐ देवाय नमः।

oṃ devāya namaḥ।

Deva

44

ॐ सूर्यचन्द्रविलोचनाय नमः।

oṃ sūryacandravilocanāya namaḥ।

Suryachandravilochan

45

ॐ मत्स्यरूपाय नमः।

oṃ matsyarūpāya namaḥ।

Matsyarupa

46

ॐ कूर्मतनवे नमः।

oṃ kūrmatanave namaḥ।

Kurmatanu

47

ॐ क्रोडरूपाय नमः।

oṃ kroḍarūpāya namaḥ।

Krodarupa

48

ॐ नृकेसरिणे नमः।

oṃ nṛkesariṇe namaḥ।

Nrikesari

49

ॐ वामनाय नमः।

oṃ vāmanāya namaḥ।

Vaman

50

ॐ भार्गवाय नमः।

oṃ bhārgavāya namaḥ।

Bhargava

51

ॐ रामाय नमः।

oṃ rāmāya namaḥ।

Ram

52

ॐ बलिने नमः।

oṃ baline namaḥ।

Bali

53

ॐ कल्किने नमः।

oṃ kalkine namaḥ।

Kalki

54

ॐ हयाननाय नमः।

oṃ hayānanāya namaḥ।

Hayanan

55

ॐ विश्वम्भराय नमः।

oṃ viśvambharāya namaḥ।

Vshwambhar

56

ॐ शिशुमाराय नमः।

oṃ śiśumārāya namaḥ।

Shishumar

57

ॐ श्रीकराय नमः।

oṃ śrīkarāya namaḥ।

Shrikar

58

ॐ कपिलाय नमः।

oṃ kapilāya namaḥ।

Kapil

59

ॐ ध्रुवाय नमः।

oṃ dhruvāya namaḥ।

Dhruv

60

ॐ दत्तात्रेयाय नमः।

oṃ dattātreyāya namaḥ।

Dattatreya

61

ॐ अच्युताय नमः।

oṃ acyutāya namaḥ।

Achyuta

62

ॐ अनन्ताय नमः।

oṃ anantāya namaḥ।

Anant

63

ॐ मुकुन्दाय नमः।

oṃ mukundāya namaḥ।

Mukund

64

ॐ दधिवामनाय नमः।

oṃ dadhivāmanāya namaḥ।

Dadhivaman

65

ॐ धन्वन्तरये नमः।

oṃ dhanvantaraye namaḥ।

Dhanvantari

66

ॐ श्रीनिवासाय नमः।

oṃ śrīnivāsāya namaḥ।

Shrinivas

67

ॐ प्रद्युम्नाय नमः।

oṃ pradyumnāya namaḥ।

Pradyumna

68

ॐ पुरुषोत्तमाय नमः।

oṃ puruṣottamāya namaḥ।

Purushottam

69

ॐ श्रीवत्सकौस्तुभधराय नमः।

oṃ śrīvatsakaustubhadharāya namaḥ।

Shrivatsakaustubhadhara

70

ॐ मुरारातये नमः।

oṃ murārātaye namaḥ।

Murarati

71

ॐ अधोक्षजाय नमः।

oṃ adhokṣajāya namaḥ।

Adhokshaj

72

ॐ ऋषभाय नमः।

oṃ ṛṣabhāya namaḥ।

Rishabh

73

ॐ मोहिनीरूपधारिणे नमः।

oṃ mohinīrūpadhāriṇe namaḥ।

Mohinirupadharine

74

ॐ सङ्कर्षणाय नमः।

oṃ saṅkarṣaṇāya namaḥ।

Sankarshan

75

ॐ पृथवे नमः।

oṃ pṛthave namaḥ।

Prithu

76

ॐ क्षीराब्धिशायिने नमः।

oṃ kṣīrābdhiśāyine namaḥ।

Kshirabhishayi

77

ॐ भूतात्मने नमः।

oṃ bhūtātmane namaḥ।

Bhutatma

78

ॐ अनिरुद्धाय नमः।

oṃ aniruddhāya namaḥ।

Aniruddh

79

ॐ भक्तवत्सलाय नमः।

oṃ bhaktavatsalāya namaḥ।

Bhaktavatsal

80

ॐ नराय नमः।

oṃ narāya namaḥ।

Nara

81

ॐ गजेन्द्रवरदाय नमः।

oṃ gajendravaradāya namaḥ।

Gajendravarad

82

ॐ त्रिधाम्ने नमः।

oṃ tridhāmne namaḥ।

Tridhama

83

ॐ भूतभावनाय नमः।

oṃ bhūtabhāvanāya namaḥ।

Bhutabhavan

84

ॐ श्वेतद्वीपसुवास्तव्याय नमः।

oṃ śvetadvīpasuvāstavyāya namaḥ।

Shwetadwipasuvastvya

85

ॐ सनकादिमुनिध्येयाय नमः।

oṃ sanakādimunidhyeyāya namaḥ।

Sanakadimunidhyeya

86

ॐ भगवते नमः।

oṃ bhagavate namaḥ।

Bhagavan

87

ॐ शङ्करप्रियाय नमः।

oṃ śaṅkarapriyāya namaḥ।

Shankarapriya

88

ॐ नीलकान्ताय नमः।

oṃ nīlakāntāya namaḥ।

Nilkanth

89

ॐ धराकान्ताय नमः।

oṃ dharākāntāya namaḥ।

Dharakant

90

ॐ वेदात्मने नमः।

oṃ vedātmane namaḥ।

Vedatma

91

ॐ बादरायणाय नमः।

oṃ bādarāyaṇāya namaḥ।

Badarayan

92

ॐ भागीरथीजन्मभूमिपादपद्माय नमः।

oṃ bhāgīrathījanmabhūmipādapadmāya namaḥ।

Bhagirathijanmabhumipadapadma

93

ॐ सतां प्रभवे नमः।

oṃ satāṃ prabhave namaḥ।

Satam Prabhu

94

ॐ स्वभुवे नमः।

oṃ svabhuve namaḥ।

Svabhu

95

ॐ विभवे नमः।

oṃ vibhave namaḥ।

Vibhu

96

ॐ घनश्यामाय नमः।

oṃ ghanaśyāmāya namaḥ।

Ghanashyam

97

ॐ जगत्कारणाय नमः।

oṃ jagatkāraṇāya namaḥ।

Jagatkaran

98

ॐ अव्ययाय नमः।

oṃ avyayāya namaḥ।

Avyaya

99

ॐ बुद्धावताराय नमः।

oṃ buddhāvatārāya namaḥ।

Buddhavatar

100

ॐ शान्तात्मने नमः।

oṃ śāntātmane namaḥ।

Shantatma

101

ॐ लीलामानुषविग्रहाय नमः।

oṃ līlāmānuṣavigrahāya namaḥ।

Lilamanushavigraha

102

ॐ दामोदराय नमः।

oṃ dāmodarāya namaḥ।

Damodar

103

ॐ विराड्रूपाय नमः।

oṃ virāḍrūpāya namaḥ।

Viradrupa

104

ॐ भूतभव्यभवत्प्रभवे नमः।

oṃ bhūtabhavyabhavatprabhave namaḥ।

Bhutabhavyabhavatprabhu

105

ॐ आदिदेवाय नमः।

oṃ ādidevāya namaḥ।

Aadidev

106

ॐ देवदेवाय नमः।

oṃ devadevāya namaḥ।

Devadeva

107

ॐ प्रह्लादपरिपालकाय नमः।

oṃ prahlādaparipālakāya namaḥ।

Prahladaparipalaka

108

ॐ श्रीमहाविष्णवे नमः।

oṃ śrīmahāviṣṇave namaḥ।

Shri Maha Vishnu

Sanskrit Chants

  • 108 names of Dattatreya

    108 names of Dattatreya

    Learn about the 108 names of Dattatreya in Sanskrit …
  • 108 names of Bhagwan Shiv

    108 names of Bhagwan Shiv

    Learn about the 108 names of Bhagwan Shiva in …
  • Shri Vishnu Sahastra Namavali

    Shri Vishnu Sahastra Namavali

    Shri Vishnu Sahastra Namavali श्री विष्णु सहस्त्र नामावलिः (śrī …
  • Shri Ganesh Sahastra Namavali

    Shri Ganesh Sahastra Namavali

    Shri Ganesh Sahastra Namavali श्री गणेशसहस्त्रनामावलिः (śrī gaṇeśasahastranāmāvaliḥ) means …

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants