अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति Sanskrit Proverb on Humor

सुभाषितम्

अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति।
ससन्तोषसतथा नित्यं त्रीणि शिक्षेत गर्दभात्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

aviśrāmaṃ vahedbhāraṃ śītoṣṇaṃ ca na vindati।
sasantoṣasatathā nityaṃ trīṇi śikṣeta gardabhāt॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Carrying load without taking rest, not bothering about the heat or cold, and being satisfied with what one gets, these three things are to be learnt from a donkey.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

विश्रांती न लेते हुए बोझ उठाना, ठंडी या गरमी की तकलीफ़ नहीं मानना और जो मिल रहा है, उसे में समाधानी रहना, यह तीन चीज़ें गधे से सीखनी चाहिए।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments