उष्ट्राणां हि विवाहेषु गर्दभाः शान्तिपाठकाः Sanskrit Proverb on Humor

सुभाषितम्

उष्ट्राणां हि विवाहेषु गर्दभाः शान्तिपाठकाः।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

उष्ट्राणां हि विवाहेषु गर्दभाः शान्तिपाठकाः।
परस्परं प्रशंसन्ति-‘अहो रूपम्! अहो ध्वनिः!’॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

uṣṭrāṇāṃ hi vivāheṣu gardabhāḥ śāntipāṭhakāḥ।
parasparaṃ praśaṃsanti-‘aho rūpam! aho dhvaniḥ!’॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

In a camel’s marriage, donkeys were performing the rituals. Donkeys were praising camels as to how beautiful they are and the camels were praising the donkeys as to how nicely they were performing the rituals. The inference is that generally Idiots praise each other.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

उंट की शादी के प्रसंग में गधे शांतिपाठ बोल रहे थे। उस समय दोनों एक दूसरे की तारीफ करने लगे-‘वाह, क्या सुंदर रूप है! वाह, कितनी मधुर आवाज है!’।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments