क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम् Sanskrit proverb or Subhashita on Wisdom

सुभाषितम्

क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

क्रोधः नाशयते धैर्यं, क्रोधः नाशयते श्रुतम्।
क्रोधः नाशयते सर्वं, नास्ति क्रोधसमो रिपुः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

krodhaḥ nāśayate dhairyaṃ, krodhaḥ nāśayate śrutam।
krodhaḥ nāśayate sarvaṃ, nāsti krodhasamo ripuḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Anger destroys patience. Due to anger, a person looses his intelligence and sanity. Anger destroys everything. Therefore, there is no greater enemy than anger.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

क्रोध (गुस्सा) धैर्य का नाश करता है। क्रोध से मनुष्य का विवेक और ज्ञान भी नष्ट हो जाता है। क्रोध से सबकुछ नष्ट हो जाता है। इसलिए क्रोध के समान दूसरा कोई शत्रु नहीं होता है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments