घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् Sanskrit Proverb on Humor

सुभाषितम्

घटं भिन्द्यात्, पटं छिन्द्यात्, कुर्यात् रासभरोहणम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

घटं भिन्द्यात्, पटं छिन्द्यात्, कुर्यात् रासभरोहणम्।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ghaṭaṃ bhindyāt, paṭaṃ chindyāt, kuryāt rāsabharohaṇam।
yena kena prakāreṇa prasiddhaḥ puruṣo bhavet॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A person can become famous by breaking pots, tearing one’s clothes in public or by riding a donkey. (For a person who wants to become famous by hook or crook, this is a ridicule).

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मटका फोड़कर, कपड़े फाड़कर और गधे पर बैठकर, ऐसे कुछ व्यवहार करके प्रसिद्ध पुरुष बन सकते हैं। (प्रसिद्धी के पीछे लगने वाले व्यक्ति के लिए यह उपहास है।)

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments