Skip to content
Pinterest Instagram YouTube
  • Home
  • CompositionExpand
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture DescriptionExpand
      • Short
      • Long
    • Dialogue WritingExpand
      • Basic
      • Intermediate
  • GrammarExpand
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants
Pinterest Instagram YouTube
घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् Sanskrit Proverb on Humor

सुभाषितम्

घटं भिन्द्यात्, पटं छिन्द्यात्, कुर्यात् रासभरोहणम्।

Sanskrit Proverb on Humor
काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

घटं भिन्द्यात्, पटं छिन्द्यात्, कुर्यात् रासभरोहणम्।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

ghaṭaṃ bhindyāt, paṭaṃ chindyāt, kuryāt rāsabharohaṇam।
yena kena prakāreṇa prasiddhaḥ puruṣo bhavet॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A person can become famous by breaking pots, tearing one’s clothes in public or by riding a donkey. (For a person who wants to become famous by hook or crook, this is a ridicule).

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

मटका फोड़कर, कपड़े फाड़कर और गधे पर बैठकर, ऐसे कुछ व्यवहार करके प्रसिद्ध पुरुष बन सकते हैं। (प्रसिद्धी के पीछे लगने वाले व्यक्ति के लिए यह उपहास है।)

तृणं खादति केदारे जलं पिबति पल्वले General Sanskrit Proverb
तृणं खादति केदारे जलं पिबति पल्वले

तृणं खादति केदारे जलं पिबति पल्वले

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

नाभिषेको न संस्कारः सिंहस्य क्रियते वने General Sanskrit on Proverb
नाभिषेको न संस्कारः सिंहस्य क्रियते वने

नाभिषेको न संस्कारः सिंहस्य क्रियते वने

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

विना शीलेन वनिता वाग्मिता विद्यया विना General Sanskrit Proverb
विना शीलेन वनिता वाग्मिता विद्यया विना

विना शीलेन वनिता वाग्मिता विद्यया विना

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

दाने तपसि शौर्ये च विज्ञाने विनये नये General Sanskrit Proverb
जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

जनकश्चोपनेता च यश्च विद्यां प्रयच्छति

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

1 2 3 … 20 Next »

Recent Posts

  • Camel
  • Hampi
  • Ujjain
  • MahaShivratri
  • Yogi Adityanath

Categories

Archives

  • About us
  • Disclaimer
  • Terms and Conditions
  • Privacy Policy
  • Contact Us

© 2025 {sanskritwisdom.com}

error: Content is protected !!
  • Home
  • Composition
    • Axioms / सूक्तयः
    • Proverbs / सुभाषितानि
    • Long Essays / निबन्धाः
    • Short Essays / लघुनिबन्धाः
    • Sanskrit Shlokas
    • Picture Description
      • Short
      • Long
    • Dialogue Writing
      • Basic
      • Intermediate
  • Grammar
    • Letters / वर्णाः
    • Words / पदानि
    • Sandhih / सन्धिः
    • Samasah / समासः
  • Vocabulary
  • Itihasa
  • Blog
  • Hymns & Chants