तैलाद्रक्षेत् जलाद्रक्षेत् रक्षेत्शिथिलबन्धनात् Sanskrit Proverb or Subhashita on Wisdom

सुभाषितम्

तैलाद्रक्षेत् जलाद्रक्षेत् रक्षेत्शिथिलबन्धनात्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

तैलाद्रक्षेत् जलाद्रक्षेत् रक्षेत्शिथिलबन्धनात्।
मूर्खहस्ते न दातव्यमेवं वदति पुस्तकम्॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

tailādrakṣet jalādrakṣet rakṣetśithilabandhanāt।
mūrkhahaste na dātavyamevaṃ vadati pustakam॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Protect me from being spoiled by oil & water, protect me from loose binding and do not give me to a foolish person. This is what a book says.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

पुस्तक कहता है कि तेल से (उसकी) रक्षा करें, जल से रक्षा करें, शिथिल बंधन से रक्षा करें और किसी मूर्ख व्यक्ति के हाथ में (उसे) न दें।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments