माता, मित्रं, पिता च इति स्वभावात् त्रितयं हितम् Sanskrit Proverb on Friendship

सुभाषितम्

माता मित्रं पिता च इति स्वभावात् त्रितयं हितम्।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

माता, मित्रं, पिता च इति स्वभावात् त्रितयं हितम्।
कार्यकारणतः च अन्ये भवन्ति हितबुद्धयः॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

mātā, mitraṃ, pitā ca iti svabhāvāt tritayaṃ hitam।
kāryakāraṇataḥ ca anye bhavanti hitabuddhayaḥ॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

A person’s mother, father and friend are inherently his/her well wishers. All other people wish well for a person only for a specific reason or for their own work.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

माता, मित्र और पिता ये तीन मूल स्वभाव से ही हितचिंतक होते है। बाकी लोग किसी कारण की वजह से हितचिंतक बनते हैं।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments