यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य Sanskrit Proverb on Foolishness

सुभाषितम्

यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य।

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य।
एवं हि शास्त्राणि बहूनि अधीत्य अर्थेषु मूढाः खरवद् वहन्ति॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

yathā kharaḥ candanabhāravāhī bhārasya vettā na tu candanasya।
evaṃ hi śāstrāṇi bahūni adhītya artheṣu mūḍhāḥ kharavad vahanti॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

The way a donkey carrying sandalwood does not understand the value of what it is carrying, similarly many foolish people who read scriptures do not understand its meaning and do not learn anything. They just carry the baggage of learning these scriptures.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

जैसे चंदन का बोझ़ उठानेवाला गधा बोझ़ तो उठाता है लेकिन चंदन का मूल्य नहीं समझता। वैसे ही मूर्ख लोग बहुत से शास्त्रों को पढ़ लेते है, लेकिन उनका अर्थ नहीं समझते, सच्चा ज्ञान नहीं पाते। शास्त्रों का केवल बोझ़ उठाते है।

Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.

Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.

Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.

Learn about the famous subhashita येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments