

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते॥

vidvattam ca nṛpattvam ca naiva tulyam kadācana।
svadeśe pūjyate rājā vidvāna sarvatra pūjyate॥

One must never compare intelligence & royalty. A king is respected only in his kingdom, however a scholar is respected everywhere.

विद्वत्ता और राज्य इनकी तुलना नहीं हो सकती। राजा को अपने राज्य में ही सम्मान मिलता है । परंतु विद्वान लोगों का सर्वत्र सम्मान होता है।
Learn about the famous subhashita वसन्तस्यागमने चैत्रे वृक्षाणां नवपल्लवाः with its Hindi and English meaning.
Learn about the famous subhashita यथा खरः चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य with its Hindi and English meaning.
Learn about the famous subhashita यत्र विद्वज्जनो नास्ति श्लाघ्यः तत्र अल्पधीः अपि with its Hindi and English meaning.
Learn about the famous subhashita आलसस्य कुतो विद्या अविद्यस्य कुतो धनम् with its Hindi and English meaning.