शतेषु जायते शूरः सहस्त्रेषु च पण्डितः General Sanskrit Proverb

सुभाषितम्

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Sanskrit

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः।
वक्ता दशसहस्त्रेषु दाता भवति वा न वा॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः

śateṣu jāyate śūraḥ sahastreṣu ca paṇḍitaḥ।
vaktā daśasahastreṣu dātā bhavati vā na vā॥

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
Meaning in English

Every hundred people there is one brave, every thousand a scholar, every ten thousand an orator. However, a generous person may or may not be found.

काकः कृष्णः पिकः कृष्णः को भेद पिककाकयोः
भावार्थ

सौ लोगों में एक शूर-वीर, हजारों में एक विद्वान, दस हजारों में एक वक्ता होता है, परंतु दानवीर मुश्किल से ही मिलता है।

Learn about the famous subhashita तृणं खादति केदारे जलं पिबति पल्वले with its Hindi and English meaning.

Learn about the famous subhashita नाभिषेको न संस्कारः सिंहस्य क्रियते वने with its Hindi and English meaning.

Learn about the famous subhashita विना शीलेन वनिता वाग्मिता विद्यया विना with its Hindi and English meaning.

Learn about the famous subhashita जनकश्चोपनेता च यश्च विद्यां प्रयच्छति with its Hindi and English meaning.

guest

0 Comments
Inline Feedbacks
View all comments