Dialogue writing on Visit to Zoo in Sanskrit

This post is "Dialogue writing on Visit to Zoo in Sanskrit" i.e. "जन्तुशालां यात्रा" इति विषये सम्भाषणलेखनम्

This dialogue writing post can be referenced by school students and Sanskrit learners.

Transliteration, meaning in English and Hindi translation are given for better understanding.

Dialogue writing intermediate WM

"जन्तुशालां यात्रा" इति विषये सम्भाषणलेखनम्

एकः परिवारः अवकाशेषु जन्तुशालां गच्छति। परिवारे माता, पिता, पुत्रः तथा च पुत्री सन्ति।

पिता – चलतं पुत्रौ! अधुना जन्तुशालां प्रविशामः। सर्वे, एकत्रैव चलत।
गीता (पुत्री) – अहं बहु उत्सहे! सर्वान् पशून् द्रष्टुं महान् उत्साहः अस्ति।
शशाङ्कः (पुत्रः– आं गीते! अहं सिंहस्य गर्जनं तथ च पिकस्य गीतं श्रोतुम् इच्छामि।

अधुना सर्वे जन्तिशालां प्रविशन्ति। ते बहून् पशून् पश्यन्ति।

माता – पुत्रौ, पशून् पश्यतं, परं बहु दूरं मा गच्छतम्।
शशाङ्कः – गीते! तत्र पश्य, वानराः कथं इतस्ततः कूर्दन्ति।
गीता – आम् अग्रज! कपीनां समीपे एव एकस्मिन् पिञ्जरे बहवः मृगाः तृणं चरन्ति।
शशाङ्कः – तत्र खगानां पिञ्जरम् अपश्यः वा? तत्र विविधानां प्रकाराणां खगाः सन्ति।
गीता – आम्! केचन नीलवर्णखगाः, तर्हि केचित् रक्तवर्णखगाः सन्ति। तेषु एकः पिकोऽपि कूजति।
माता – पुत्रौ! अत्र खादितुम् आगच्छतम्। अनन्तरं पशून् पश्यतम्।

सर्वे भोजनं कुर्वन्ति। बालकौ, माता तथा च पिता सर्वेषां पशूनां विषये चर्चयन्ति। भोजनं कृत्वा सर्वे पशून् पुनः पश्यन्ति।

माता तथा च पिता – पुत्रौ, तत्र सरोवरम् अपश्यतं वा? तत्र बहवः जन्तवः सन्ति।
शशाङ्कः – सत्यम्! तत्र श्वेतहंसाः तरन्ति।
गीता – तत्र वर्तिकाः अपि सन्ति। ताः मह्यं बहु रोचन्ते।
शशाङ्कः – मह्यमपि। सरोवरे बहवः मीनाः तरन्ति।
गीता – सरोवरे तु मीनाः, हंसाः, वर्तिकाः मण्डूकाः च इति सर्वेऽपि सन्ति।
माता तथा च पिता – पुत्रौ, अधुना गृहगमनस्य समयः। सूर्यास्तः अभवत्।
शशाङ्कः गीता च – अस्तु। चलतां गृहम्। अन्यदा पुनः आगमिष्यामः।

सर्वे आनन्देन गृहं गच्छन्ति।

"jantuśālāṃ yātrā" iti viṣaye sambhāṣaṇalekhanam

ekaḥ parivāraḥ avakāśeṣu jantuśālāṃ gacchati। parivāre mātā, pitā, putraḥ tathā ca putrī santi।

pitā – calataṃ putrau! adhunā jantuśālāṃ praviśāmaḥ। sarve, ekatraiva calata।
gītā (putrī) – ahaṃ bahu utsahe! sarvān paśūn draṣṭuṃ mahān utsāhaḥ asti।
śaśāṅkaḥ (putraḥ) – āṃ gīte! ahaṃ siṃhasya garjanaṃ tatha ca pikasya gītaṃ śrotum icchāmi।

adhunā sarve jantiśālāṃ praviśanti। te bahūn paśūn paśyanti।

mātā – putrau, paśūn paśyataṃ, paraṃ bahu dūraṃ mā gacchatam।
śaśāṅkaḥ – gīte! tatra paśya, vānarāḥ kathaṃ itastataḥ kūrdanti।
gītā – ām agraja! kapīnāṃ samīpe eva ekasmin piñjare bahavaḥ mṛgāḥ tṛṇaṃ caranti।
śaśāṅkaḥ – tatra khagānāṃ piñjaram apaśyaḥ vā? tatra vividhānāṃ prakārāṇāṃ khagāḥ santi।
gītā – ām! kecana nīlavarṇakhagāḥ, tarhi kecit raktavarṇakhagāḥ santi। teṣu ekaḥ piko’pi kūjati।
mātā – putrau! atra khāditum āgacchatam। anantaraṃ paśūn paśyatam।

sarve bhojanaṃ kurvanti। bālakau, mātā tathā ca pitā sarveṣāṃ paśūnāṃ viṣaye carcayanti। bhojanaṃ kṛtvā sarve paśūn punaḥ paśyanti।

mātā tathā ca pitā – putrau, tatra sarovaram apaśyataṃ vā? tatra bahavaḥ jantavaḥ santi।
śaśāṅkaḥ – satyam! tatra śvetahaṃsāḥ taranti।
gītā – tatra vartikāḥ api santi। tāḥ mahyaṃ bahu rocante।
śaśāṅkaḥ – mahyamapi। sarovare bahavaḥ mīnāḥ taranti।
gītā – sarovare tu mīnāḥ, haṃsāḥ, vartikāḥ maṇḍūkāḥ ca iti sarve’pi santi।
mātā tathā ca pitā – putrau, adhunā gṛhagamanasya samayaḥ। sūryāstaḥ abhavat।
śaśāṅkaḥ gītā ca – astu। calatāṃ gṛham। anyadā punaḥ āgamiṣyāmaḥ।

sarve ānandena gṛhaṃ gacchanti।

Dialogue writing on Visit to Zoo

A family is visiting the zoo during the holidays. The family includes the mother, father, son and daughter.

Father: Come on, children! Now we are entering the zoo. Everybody stay together.
Geeta (Daughter): I am very excited! I am eager to see the animals in the zoo.
Shashank (Son): Yes Geeta, I also want to hear a lion’s roar and a cuckoo’s song.

Now everybody is entering the zoo. They are watching the animals.

Mother: Children, do watch the animals, but do not go too far away.
Shashank: Geeta! Look how the monkeys are jumping around.
Geeta: Yes brother! Near the monkeys, in their cage, many deer are grazing.
Shashank: Have you seen the birds’ cage over there? Many varieties of birds are there.
Geeta: A few birds are blue in colour, whereas a few are red in colour. Amongst them, a cuckoo is singing too.
Mother: Children! Come to have food. You can watch the animals after we have lunch.

They have lunch. The children and their parents discuss all the animals in the zoo. After having lunch, all of them start watching the animals again.

Mother and Father: Children, have you seen the pond over there? A lot of marine animals are there.
Shashank: Yes, white swans are swimming there.
Geeta: Ducks are there too. I like them a lot.
Shashank: Yes, I like them too. Many varieties of fish are also swimming in the pond.
Geeta: Fish, swans, ducks and frogs, all are there in the pond.
Mother and Father: Children, it is time to go home. The Sun has already set.
Shashank and Geeta: Ok. Let’s go home. We will visit the zoo once again later.

They go home happily.

चिड़ियाघर की यात्रा पर संवाद लेखन

एक परिवार छुट्टियों में चिड़ियाघर देखने गया है। परिवार में माता, पिता, पुत्र और पुत्री हैं।

पिताजी – चलो बच्चों, अभी चिड़ियाघर में प्रवेश करते हैं। सब लोग एक साथ ही रहो।
गीता (पुत्री) – मैं बहुत उत्साही हूँ। सारे पशुओं को देखने के लिए मैं उत्साहित हूँ।
शशांक (पुत्र) – हाँ गीता मुझे सिंह का गरजना और कोयल का गाना सुनने की इच्छा है।

अभी सारे लोग चिड़ियाघर में प्रवेश करते हैं। वे सारे पशुओं को देखते हैं।

माताजी – बच्चों, पशुओं को देखो, परंतु ज़्यादा दूर मत जाना।
शशांक – गीता, वहाँ देखो। बंदर कैसे इधर-उधर कूद रहे हैं।
गीता – हाँ भैय्या, बंदरों के पास में हि एक पिंजरे में बहुत सारे हिरन घास खा रहे हैं।
शशांक – उधर पक्षियों को पिंजरा देखा क्या? वहाँ बहुत प्रकार के पक्षी हैं।
गीता – हाँ, कुछ नीले रंग केऔर कुछ लाल रंग के पक्षी हैं। उनमें एक कोयल भी गा रही है।
माताजी – बच्चों, यहाँ खाना खाने के लिए आ जाओ। बाद में पशुओं को देखना।

सब लोग खाना खाते हैं। बच्चें और माता पिता पशुओं के बारे में चर्चा करते हैं। खाने के बाद सब लोग पुनः पशु देखने जाते हैं।

माताजी और पिताजी – बच्चों, वहाँ सरोवर देखा क्या? वहाँ बहुत सारे प्राणी हैं।
शशांक – हाँ, वहाँ सफ़ेद रंग के हंस तैर रहे हैं।
गीता – वहाँ बतख भी हैं। वे मुझे बहुत अच्छे लगते हैं।
शशांक – मुझे भी। सरोवर में कितनी सारी मछलियाँ तैर रही हैं।
गीता – सरोवर में मछलियाँ, हंस, बतख और मेंढ़क ये सारे प्राणी हैं।
माताजी और पिताजी – बच्चों, अभी घर जाने का समय हो गया है। सूर्यास्त हो गया है।
शशांक और गीता – हाँ, घर चलते हैं। बाद में फिरसे एक बार यहाँ आएंगे।

सब लोग आनंद से घर जाते हैं।

Sanskrit Essays | संस्कृत निबंध संग्रह


Other Interesting Sections

Axioms

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

Shlokas

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

guest

0 Comments
Inline Feedbacks
View all comments